Bhagwat Gita Chapter 1 Verse 41-43 अध्याय 1 श्लोक 41-43

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥41॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || 42|| दोषैरेतैः कुलजानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्…

Bhagwat Gita Chapter 1 Verse 40 अध्याय 1 श्लोक 40

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 40|| * * * kula-kshaye pranashyanti kula-dharmah sanatanah| dharme nashte kulam kritsnam adharmo ’bhibhavaty uta|| 40|| Meaning: When a lineage is obliterated, it…

Load More
That is All