Showing posts from February, 2024

Bhagwat Gita Chapter 1 Verse 41-43 अध्याय 1 श्लोक 41-43

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥41॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: || 42|| दोषैरेतैः कुलजानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्…

Bhagwat Gita Chapter 1 Verse 40 अध्याय 1 श्लोक 40

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 40|| * * * kula-kshaye pranashyanti kula-dharmah sanatanah| dharme nashte kulam kritsnam adharmo ’bhibhavaty uta|| 40|| Meaning: When a lineage is obliterated, it…

Bhagwat Gita Chapter 1 Verse 38-39 अध्याय 1 श्लोक 38-39

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥38॥ कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥39॥ * * * yady apy ete na pashyanti lobhopahata-chetasah। kula-kshaya-kritam dosham mit…

Bhagwat Gita Chapter 1 Verse 36-37 अध्याय 1 श्लोक 36-37

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 || स्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव || 37|| * * * nihatya dhartarashtran nah ka pritih syaj ja…

Bhagwat Gita Chapter 1 Verse 34-35 अध्याय 1 श्लोक 34-45

आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥34॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥35॥ * * * acharyah pitarah putras tathaiva cha pitamahah। matulah shvashu…

Load More
That is All