Showing posts from June, 2023

Bhagwat Gita Chapter 1 Verse 29-30 अध्याय 1 श्लोक 29-30

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥29॥  गाण्डीवं स्रंसते हस्तात्त्वक्चै व परिदह्यते।  न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥30॥  * * * vepathush cha sharire me roma-harshash cha jayate॥29॥  gandivam sramsate hastat tvak chaiva paridahyate।  na c…

Bhagwat Gita Chapter 1 Verse 28 अध्याय 1 श्लोक 28

अर्जुन उवाच। दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्। सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥28॥ * * * arjuna uvacha drishtvemam sva-janam krishna yuyutsum samupasthitam। sidanti mama gatrani mukham cha parishushyati॥28॥ * * * अर्जुन ने …

Bhagwat Gita Chapter 1 Verse 27 अध्याय 1 श्लोक 27

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्। कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥27॥ * * * tan samikshya sa kaunteyah sarvan bandhun avasthitan। kripaya parayavishto vishidann idam abravit॥27॥ * * * जब कुन्तिपुत्र अर्जुन ने अपने बंधु बान्ध…

Bhagwat Gita Chapter 1 Verse 26 अध्याय 1 श्लोक 26

तत्रापश्यत्स्थितान् पार्थः पितृनथ पितामहान्। आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा  श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥26॥  * * * tatrapashyat sthitan parthah pitrin atha pitamahan।  acharyan matulan bhratrin putran pautran sakhims ta…

Bhagwat Gita Chapter 1 Verse 25 अध्याय 1 श्लोक 25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥25॥ * * * Bhishma-drona-pramukhatah sarvesham cha mahi-kshitam। uvacha partha pashyaitan samavetan kurun iti ॥25॥ * * * भीष्म, द्रोण तथा अन्य सभी राजाओं की उपस्थि…

Bhagwat Gita Chapter 1 Verse 24 अध्याय 1 श्लोक 24

सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24|| * * * sanjaya uvacha|  evam ukto hrishikesho gudakeshena bharata| senayor ubhayor madhye sthapayitva rathottamam|| 24|| * * * संजय ने कहा-हे भरतव…

Bhagwat Gita Chapter 1 Verse 23 अध्याय 1 श्लोक 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः ॥23॥ * * * yotsyamanan avekshe ’ham ya ete ’tra samagatah। dhartarashtrasya durbuddher yuddhe priya-chikirshavah ॥23॥ * * * मैं उन लोगों को देखने का इच्छु…

Load More
That is All